B 359-4 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/4
Title: Antyeṣṭipaddhati
Dimensions: 23.5 x 10.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1646
Remarks:
Reel No. B 359-4 Inventory No. 3386
Title Antyeṣṭipaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 10.5 cm
Folios 44
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation aṃ. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/1646
Manuscript Features
There are two exposures of the fols. 20v–21r.
The number 41 is foliated twice, but the text is continuous.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
oṁ ||
yasya kasyacit puruṣasya maraṇakāle kṣaurapūrvakaṃ prāyaścittaṃ kṛtvā gomayenopalipya bhūmau dakṣiṇaśirasaṃ nidhāya karttā prāṇān āyamya gotrasya śarmaṇaḥ su⟪ma⟫khena prāṇotkramaṇārthaṃ u[t]krāṃtisaṃjña⟪a⟩⟩kagodānam ahaṃ kariṣye || viprā[[ya]] gāṃ dadyāt || brahmavidāpnoti parāṃ tad eṣābhyuktā | (fol. 1v1–6)
End
iti trīn apiṃtaṃti carāya svāheti samidhamidhāsaṃnnahanaṃ cāgnau prahṛtya jayābhyātān ārāṣṭrabhṛtaḥ prājāpatyā vyāhṛtīr vihṛtāḥ †sauvīṣṭavlatīmitphapa† juhoti yad asya karmaṇa iti tataḥ pariṣicya | adite nvama guṁ sthāḥ || dakṣitaḥ anumate nvama guṁ sthāḥ paśca || sarasvate nvama guṁ sthāḥ uttarataḥ || devasavitaḥ prāsāvīḥ || samaṃta guṁ sarvataḥ || praṇītāsv apa ānīya atidiśaṃ vyutsicya śirasi mārjayitvā patnyā aṃjalau śeṣaṃ ninīya brahmāṇaṃ visṛjet || || (fols. 42v8–43r7)
Colophon
iti sthālīpākaḥ || ||
iti aṃte(!)ṣṭhi(!)paddhati[ḥ] samāptā || śrībhavā[[nī]]śaṃkarārpaṇam astu⟨ḥ⟩ śubhaṃ || || aṃti(!)ṣṭhi(!)samāptaḥ || || || (fol. 43r7–v1)
Microfilm Details
Reel No. B 359/4
Date of Filming 26-10-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RR
Date 14-07-2009
Bibliography