B 359-4 Antyeṣṭipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/4
Title: Antyeṣṭipaddhati
Dimensions: 23.5 x 10.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1646
Remarks:


Reel No. B 359-4 Inventory No. 3386

Title Antyeṣṭipaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.5 cm

Folios 44

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation aṃ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/1646

Manuscript Features

There are two exposures of the fols. 20v–21r.

The number 41 is foliated twice, but the text is continuous.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṁ ||

yasya kasyacit puruṣasya maraṇakāle kṣaurapūrvakaṃ prāyaścittaṃ kṛtvā gomayenopalipya bhūmau dakṣiṇaśirasaṃ nidhāya karttā prāṇān āyamya gotrasya śarmaṇaḥ su⟪ma⟫khena prāṇotkramaṇārthaṃ u[t]krāṃtisaṃjña⟪a⟩⟩kagodānam ahaṃ kariṣye || viprā[[ya]] gāṃ dadyāt || brahmavidāpnoti parāṃ tad eṣābhyuktā | (fol. 1v1–6)

End

iti trīn apiṃtaṃti carāya svāheti samidhamidhāsaṃnnahanaṃ cāgnau prahṛtya jayābhyātān ārāṣṭrabhṛtaḥ prājāpatyā vyāhṛtīr vihṛtāḥ †sauvīṣṭavlatīmitphapa† juhoti yad asya karmaṇa iti tataḥ pariṣicya | adite nvama guṁ sthāḥ || dakṣitaḥ anumate nvama guṁ sthāḥ paśca || sarasvate nvama guṁ sthāḥ uttarataḥ || devasavitaḥ prāsāvīḥ || samaṃta guṁ sarvataḥ || praṇītāsv apa ānīya atidiśaṃ vyutsicya śirasi mārjayitvā patnyā aṃjalau śeṣaṃ ninīya brahmāṇaṃ visṛjet ||    || (fols. 42v8–43r7)

Colophon

iti sthālīpākaḥ ||   ||

iti aṃte(!)ṣṭhi(!)paddhati[ḥ] samāptā || śrībhavā[[nī]]śaṃkarārpaṇam astu⟨ḥ⟩ śubhaṃ ||      ||   aṃti(!)ṣṭhi(!)samāptaḥ ||    ||    || (fol. 43r7–v1)

Microfilm Details

Reel No. B 359/4

Date of Filming 26-10-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RR

Date 14-07-2009

Bibliography